अवयव & प्रत्यय
अवयव
अपि ,इव , एव ,कदा ,कुत: ,इतस्तत: ,यत् - तत् , अत्र , तत्र , यत्र-तत्र, यदा- तदा , यथा - तथा , यावत् - तावत् , शनै: - शनै
बहुविकल्पीय प्रश्न
बहुविकल्पीय प्रश्न
प्रश्न .1 'अहम् अपि आपणं गच्छामि' अस्मिन् वाक्ये अव्ययम् अस्ति-
(अ) अहम् (ब) अपि (स) आपणं (द) गच्छामि।
2. अधोलिखितेषु अव्ययं नास्ति-
(अ) अत्र (ब) तत्र (स) यत्र (द) सत्र
3. 'विद्या माता इव रक्षति' अस्मिन् वाक्ये अव्ययम् अस्ति-
(अ) माता (ब) विद्या (स) इव (द) रक्षति
4 . अधोलिखितेषु अव्ययं नास्ति-
(अ) यदा (ब) कदा (स) पता (द) तदा।
5 . अघोलिखितेषु अव्ययम् नास्ति-
(अ) प्रातः (ब) तथा (स) यथा (द) अस्तु ।
6 . 'सदाचारः एव परमोधर्मः' अस्मिन् वाक्ये अव्ययम् अस्ति-
(अ) परम (ब) धर्मः (स) सदाचार: (द) एव।
7 . अधोलिखितेषु अव्ययम् अस्ति -
(अ) कथा (ब) करोति (स) रूपं (द) कदा।
8 . अधोलिखितेषु अव्ययम् अस्ति -
(अ) कपि (ब) मति (स) गति (द) अपि।
9 . "मितं च सारं च वचोहि वाग्मिता" अत्र 'अव्ययम्' अस्ति-
(अ) सारम् (ब) हि (स) मितम् (द) च।
10 . "तत्र शिवालयः अस्ति" एतस्मिन् वाक्ये अव्ययम् अस्ति -
(अ) शिवः (ब) अस्ति (स) आलयः (द) तत्र
प्रत्यय
बहु-विकल्पीय प्रश्न
1 . 'सेवमानः' इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) शानच् (ब) तुमुन् (स) क्त्वा (द) शतृ
2. 'ल्यप् ' प्रत्ययस्य उदाहरणमस्ति -
(अ) आगत्य (ब) आगम (स) आयात (द) आतप।
3. 'उक्तवान्' इत्यस्मिन् पदे प्रत्यय: अस्ति-
(अ) अजटा (ब) अजा (स) अजटाप् (द) अटाप्
४. 'अज + टाप्' इत्यस्य पदम् भविष्यति-
५. 'तुमुन्' प्रत्ययस्य उदाहरणं नास्ति -
(द) क्त्वा । (स) क्तवतु (ब) तव्यत् (स) अजटाप् (द) अटाप् । (ब) अजा
६. 'गुणवान्' इत्यस्मिन् पदे प्रत्ययः अस्ति- (ब) जेतुम् (स) कर्तुम् (द) पठतु। (ब) क्तवतु (स) शानच् (द) शतृ।
७. 'बालिका' इत्यस्मिन् पदे प्रत्ययः अस्ति- व्याकरण भाग 75 (अ) आप् ८. 'शतृ' प्रत्ययस्य उदाहरणम् अस्ति- (ब) जाप् (स) ज्ञाप् (द) टाप् । (अ) गतवती ९. 'शक्तिमान' इत्यस्मिन् पदे प्रत्ययः अस्ति- (ब) जेतुम् (स) हसन् (द) गुणिन्। (अ) क्तवतु १०. 'कथितः' इत्यस्मिन् पदे प्रत्ययः अस्ति- (ब) शानच् (स) मतुप् (द) शतृ। (अ) क्त (व) क्तवतु ११. 'अनीयर' प्रत्ययस्य उदाहरणम् अस्ति - (अ) स्मरणीयम् (ब) पठितव्यं (स) क्त्वा (द) ल्यप् । (स) दत्त्वा १२. 'अजा' इत्यस्मिन् पदे प्रत्ययः अस्ति- (द) गतः। (अ) टाप् (ब) जाप् (स) आप् (द) शाप्। १३. "ल्यप्" प्रत्ययस्य उदाहरणम् अस्ति - (अ) आदाय (ब) कृतवान् (स) गतः (द) खादित्वा । १४. "कर्तुम" इत्यस्मिन पदे प्रत्ययः अस्ति- (अ) क्तिन् (ब) तुमुन (स) अनीयर् (द) क्त्वा । १५. "अनीयर" प्रत्ययस्य उदाहरणम् अस्ति- (अ) कम्पमानः (ब) कृतवान् (स) पठितत्यम् (द) दर्शनीयम्। १६. 'ङीप्' प्रत्ययस्य उदाहरणम् अस्ति - (अ) गुणिनी (ब) बाला (स) गुरुत्वम् (द) कृतिः १७. 'पठन्' इत्यस्मिन् पदे प्रत्ययः अस्ति- (अ) क्त्वा (ब) क्त (स) शतृः (द) शानच् । १८. 'गतः' इत्यस्मिन् पदे प्रत्ययः अस्ति- (अ) तुमुन् उत्तर-१. (अ), २. (ब) क्त (स) ठक् (द) क्तवतु।
टिप्पणियाँ
एक टिप्पणी भेजें