अवयव & प्रत्यय

अवयव 

अपि ,इव , एव ,कदा  ,कुत: ,इतस्तत: ,यत् - तत् , अत्र , तत्र , यत्र-तत्र, यदा- तदा , यथा - तथा , यावत् - तावत् , शनै: - शनै 

बहुविकल्पीय प्रश्न 
 प्रश्न .1 'अहम् अपि आपणं गच्छामि' अस्मिन् वाक्ये अव्ययम् अस्ति- 
(अ) अहम्   (ब) अपि    (स) आपणं   (द) गच्छामि। 

2. अधोलिखितेषु अव्ययं नास्ति-
 (अ) अत्र (ब) तत्र    (स) यत्र       (द) सत्र

3. 'विद्या माता इव रक्षति' अस्मिन् वाक्ये अव्ययम् अस्ति-
  (अ) माता   (ब) विद्या    (स) इव (द) रक्षति 

4 . अधोलिखितेषु अव्ययं नास्ति-
 (अ) यदा (ब) कदा (स) पता (द) तदा। 

5 . अघोलिखितेषु अव्ययम् नास्ति-
 (अ) प्रातः (ब) तथा (स) यथा (द) अस्तु ।

 6 . 'सदाचारः एव परमोधर्मः' अस्मिन् वाक्ये अव्ययम् अस्ति- 
(अ) परम (ब) धर्मः (स) सदाचार: (द) एव। 

7 . अधोलिखितेषु अव्ययम् अस्ति - 
(अ) कथा (ब) करोति (स) रूपं (द) कदा। 

8 . अधोलिखितेषु अव्ययम् अस्ति -
 (अ) कपि (ब) मति (स) गति (द) अपि।

 9 . "मितं च सारं च वचोहि वाग्मिता" अत्र 'अव्ययम्' अस्ति- 
(अ) सारम् (ब) हि    (स) मितम् (द) च। 

 10 . "तत्र शिवालयः अस्ति" एतस्मिन् वाक्ये अव्ययम् अस्ति - 
(अ) शिवः (ब) अस्ति (स) आलयः (द) तत्र 


प्रत्यय 

बहु-विकल्पीय प्रश्न 
 1 . 'सेवमानः' इत्यस्मिन् पदे प्रत्ययः अस्ति-
(अ) शानच्    (ब) तुमुन्     (स) क्त्वा    (द) शतृ
2. 'ल्यप् ' प्रत्ययस्य उदाहरणमस्ति - 
(अ) आगत्य  (ब) आगम  (स) आयात (द) आतप।
3. 'उक्तवान्' इत्यस्मिन् पदे प्रत्यय: अस्ति- 
(अ) अजटा    (ब) अजा    (स) अजटाप्     (द) अटाप् 


 ४. 'अज + टाप्' इत्यस्य पदम् भविष्यति- 
५. 'तुमुन्' प्रत्ययस्य उदाहरणं नास्ति -

(द) क्त्वा । (स) क्तवतु (ब) तव्यत् (स) अजटाप् (द) अटाप् । (ब) अजा 
 ६. 'गुणवान्' इत्यस्मिन् पदे प्रत्ययः अस्ति- (ब) जेतुम् (स) कर्तुम् (द) पठतु। (ब) क्तवतु (स) शानच् (द) शतृ।
७. 'बालिका' इत्यस्मिन् पदे प्रत्ययः अस्ति- व्याकरण भाग 75 (अ) आप् ८. 'शतृ' प्रत्ययस्य उदाहरणम् अस्ति- (ब) जाप् (स) ज्ञाप् (द) टाप् । (अ) गतवती ९. 'शक्तिमान' इत्यस्मिन् पदे प्रत्ययः अस्ति- (ब) जेतुम् (स) हसन् (द) गुणिन्। (अ) क्तवतु १०. 'कथितः' इत्यस्मिन् पदे प्रत्ययः अस्ति- (ब) शानच् (स) मतुप् (द) शतृ। (अ) क्त (व) क्तवतु ११. 'अनीयर' प्रत्ययस्य उदाहरणम् अस्ति - (अ) स्मरणीयम् (ब) पठितव्यं (स) क्त्वा (द) ल्यप् । (स) दत्त्वा १२. 'अजा' इत्यस्मिन् पदे प्रत्ययः अस्ति- (द) गतः। (अ) टाप् (ब) जाप् (स) आप् (द) शाप्। १३. "ल्यप्" प्रत्ययस्य उदाहरणम् अस्ति - (अ) आदाय (ब) कृतवान् (स) गतः (द) खादित्वा । १४. "कर्तुम" इत्यस्मिन पदे प्रत्ययः अस्ति- (अ) क्तिन् (ब) तुमुन (स) अनीयर् (द) क्त्वा । १५. "अनीयर" प्रत्ययस्य उदाहरणम् अस्ति- (अ) कम्पमानः (ब) कृतवान् (स) पठितत्यम् (द) दर्शनीयम्। १६. 'ङीप्' प्रत्ययस्य उदाहरणम् अस्ति - (अ) गुणिनी (ब) बाला (स) गुरुत्वम् (द) कृतिः १७. 'पठन्' इत्यस्मिन् पदे प्रत्ययः अस्ति- (अ) क्त्वा (ब) क्त (स) शतृः (द) शानच् । १८. 'गतः' इत्यस्मिन् पदे प्रत्ययः अस्ति- (अ) तुमुन् उत्तर-१. (अ), २. (ब) क्त (स) ठक् (द) क्तवतु।




टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Class 10th hindi कवि परिचय Ncert class 10th

Class 10th हिन्दी पद्य से संबधित महत्वपूर्ण प्रश्न Ncert solution

MP BOARD PAPER PATTERN HINDI CLASS 10TH