अपठित गंधाश कक्षा :- 10th (MP BOARD CLASS10TH)

 अपठित गंधाश कक्षा :- 10th (MP BOARD CLASS10TH

1. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। जन्मभूमिः स्वर्गात् उत्कृष्टतरा अस्ति। सा लोकानां शरणदायिनी, विविधखोद्यपदार्थ-प्रदायिनी, सर्वव्यवहाराणं लीलाभूमिः च अस्ति। वैदिकः ऋषिः कथयति-माता भूमिः पूत्रोऽहं पृथिव्याः। वयं राष्ट्रभावां, राष्ट्रियचरित्रं, त्यागभावनां विना राष्ट्रस्य संरक्षणं कर्तुं न पारयामः। पैरस्परक्यभावनां विना राष्ट्र कदापि समृद्ध न भवति। अतः अस्माभिः स्वार्थं परित्यज्य देशस्य देशवासिनां च सेवा सततं करणीया।

उपर्युक्तगद्यांशं पठित्वा अधोलिखितप्रश्नानाम् उत्तराणि लिखत-
(१) जन्मभूमिः कस्मात् गरीयसी?
(२) ‘माताभूमिः’ इति कः कथयति?
(३) अस्य गद्यांशस्य सारं लिखत?
(४) स्वर्गात् शब्दे का विभक्तिः अस्ति?

mp board importent Qu.Maths class10...click.... Download Questions paper ...



2 शरीरं धर्मस्य प्रथमं साधनम् अस्ति-‘शरीरमाद्यं खलु धर्मसाधनम्’। शरीरस्य आरोग्यं व्यायामेन सिध्यति। यः व्यायाम करोति तस्य प्राणशक्तेः आपदः स्वयमेव दूरं गच्छन्ति। व्यायामेन शरीरे शुद्धरक्तसञ्चारः भवति। इन्द्रियाणि सुस्थानि स्वस्थानि च भवन्ति। जठराग्निः दीप्तः भवति। परिवृद्धम् उदरं सङकोचं गच्छति। मस्तिष्कम् उर्वरं भवति। अस्मिन् लोके जनैः वयोऽनुसारं कोऽपि व्यायामः अवश्यं करणीयः|

उपर्युक्तगद्यांशं पठित्वा प्रश्नानामुत्तराणि लिखत-
(१) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
(२) धर्मस्य प्रथमं साधनं किम् अस्ति?
(३) कीदृशम् उदरं व्यायामेन सङ्कोचं गच्छति?
(४) अस्य गद्यांशस्य सारं लिखत।
(५) गच्छन्ति इति पदे का धातुः अस्ति?




निबंध लेखन संस्कृत (कक्षा :- 9th & 10th)















टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

राजनीतिक पेपर पैटर्न कक्षा - 12th MP BOARD

विज्ञान 9th अध्याय 1 हमारे आस-पास के पदार्थ solution ncert class9th (हिन्दी माध्यम)

MP BOARD PAPER PATTERN HINDI CLASS 10TH