निबंध कक्षा :- 10 th ( संस्कृत)


 निबन्धं कक्षा 10th के लिए 


संस्कृतभाषाया: महत्वम्


संस्कृत भाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्वे एव भारतीयाः संस्कृतभाषाया एव व्यवहारं कुर्वन्ति स्म। कालान्तरे विविधाः प्रान्तीयाः भाषाः प्रचलिताः अभवन्, किन्तु संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति। संस्कृतभाषायाः यत्स्वरूपम् अद्य प्राप्यते, तदेव अद्यतः सहस्रवर्षपूर्वम् अपि आसीत्। संस्कृतभाषायाः स्वरूपं पूर्णरूपेण वैज्ञानिक अस्ति । अस्य व्याकरणं पूर्णतः तर्कसम्मतं सुनिश्चितं च अस्ति ।

आचार्य- दण्डिना सम्यगेवोक्तम्
           "भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।"

अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति। संस्कृतभाषैव भारतस्य प्राणभूता भाषा अस्ति । राष्ट्रस्य ऐक्यं च साधयति । भारतीयगौरवस्य रक्षणाय एतस्याः प्रसारः सर्वैरेव कर्त्तव्यः । अतएव उच्चते-‘संस्कृतिः संस्कृताश्रिता ।'

mp board important Qu.Maths class10...click.... Download Questions paper ...



हिंदी अनुवाद - 

संस्कृत हमारे देश की प्राचीनतम भाषा है।  प्राचीन काल में सभी भारतीय संस्कृत का प्रयोग करते थे।  समय के साथ, विभिन्न प्रांतीय भाषाएँ लोकप्रिय हो गईं, लेकिन संस्कृत का महत्व अभी भी बरकरार है।  सभी प्राचीन ग्रंथ और चारों वेद संस्कृत में हैं।  संस्कृत भारत राष्ट्र की एकता का आधार है।  संस्कृत भाषा का जो रूप आज मिलता है, वही एक हजार वर्ष पूर्व था।  संस्कृत का स्वरूप पूर्णतः वैज्ञानिक है।  इसका व्याकरण पूर्णतः तार्किक और सुपरिभाषित है।

आचार्य : दांडी ने ठीक कहा

 भाषाओं के प्रधान मधुर दिव्य गिरवन भारती हैं

आज भी संस्कृत कंप्यूटर के लिए बहुत उपयोगी है।  संस्कृत भारत की जीवनदायिनी है।  यह राष्ट्र की एकता को भी प्राप्त करता है।  भारतीय गौरव की रक्षा के लिए सभी को इसका प्रसार करना चाहिए।इसीलिए कहा जाता है, 'संस्कृति संस्कृति पर निर्भर करती है।



Please Subscribe Youtube channel


         महाकवि: कालिदास:

महाकविः कालिदासः मम प्रियः कविः अस्ति। सः संस्कृतभाषायाः श्रेष्ठतमः कविः अस्ति । यादृशः रस-प्रवाहः कालिदासस्य काव्येषु विद्यते तादृशः अन्यत्र नास्ति । सः कविकुलशिरोमणिः अस्ति । कालिदासेन त्रीणिनाटकानि, (मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम् च) द्वे महाकाव्ये ( रघुवंशम् कुमारसम्भवं च) द्वे गीतिकाव्ये (मेघदूतम् ऋतुसंहारम् च ) च रचितानि ।

कालिदासस्य लोकप्रियतायाः कारणं तस्य प्रसादगुणयुक्ता ललिता शैली अस्ति । कालिदासस्य प्रकृतिचित्रणं अतीवरम्यम् अस्ति चरित्रचित्रणे कालिदासः अतीव पटुः अस्ति ।


कालिदासः महाराजविक्रमादित्यस्य सभाकविः आसीत् । अनुमीयते यत्तस्य जन्मभूमिः उज्जयिनी आसीत् । मेघदूते उज्जयिन्याः भव्यं वर्णनं विद्यते । कालिदासस्य कृतिषु कृत्रिमतायाः अभावः अस्ति । कालिदासस्य उपमा प्रयोगः अपूर्वः । अतः साधूच्यते- 'उपमा कालिदासस्य । '

हिन्दी अनुवाद - 

महान कवि कालिदास मेरे प्रिय कवि हैं।  वे संस्कृत भाषा के महानतम कवि हैं।  कालिदास की कविताओं में इस तरह का आकर्षण का कोई अन्य प्रवाह नहीं है।  वह काव्य परिवार के मुखिया हैं।  कालिदास ने तीन नाटकों (मालविका अग्निमित्र, विक्रमूरवाशियम और अभिज्ञान शकुंतला) की दो महाकाव्य कविताओं (रघुवंशम और कुमारसंभवम) और दो गीतात्मक कविताओं (मेघदूतम और ऋतुसंहार) की रचना की।
कालिदास की लोकप्रियता का कारण अनुग्रह की गुणवत्ता के साथ उनकी सुरुचिपूर्ण शैली है।  कालिदास ने प्रकृति का बहुत ही सुन्दर चित्रण किया है कालिदास चरित्र-चित्रण में बहुत दक्ष हैं।


 कालिदास महाराजा विक्रमादित्य की सभा के कवि थे।  ऐसा माना जाता है कि उनका जन्मस्थान उज्जैन था।  मेघदूत में उज्जैन का भव्य वर्णन मिलता है।  कालिदास की रचनाओं में कृत्रिमता का अभाव है।  कालिदास द्वारा रूपक का प्रयोग अभूतपूर्व है।  इसलिए, ठीक ही कहा गया है: 'कालिदास की उपमा। ''






टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Class 10th hindi कवि परिचय Ncert class 10th

Class 10th हिन्दी पद्य से संबधित महत्वपूर्ण प्रश्न Ncert solution

अध्याय 1. संसाधन एवं विकास समकालीन भारत-2. (भूगोल) Class 10th NCERT SOLUTION